Sanskrit tools

Sanskrit declension


Declension of मनुजाधिपति manujādhipati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुजाधिपतिः manujādhipatiḥ
मनुजाधिपती manujādhipatī
मनुजाधिपतयः manujādhipatayaḥ
Vocative मनुजाधिपते manujādhipate
मनुजाधिपती manujādhipatī
मनुजाधिपतयः manujādhipatayaḥ
Accusative मनुजाधिपतिम् manujādhipatim
मनुजाधिपती manujādhipatī
मनुजाधिपतीन् manujādhipatīn
Instrumental मनुजाधिपतिना manujādhipatinā
मनुजाधिपतिभ्याम् manujādhipatibhyām
मनुजाधिपतिभिः manujādhipatibhiḥ
Dative मनुजाधिपतये manujādhipataye
मनुजाधिपतिभ्याम् manujādhipatibhyām
मनुजाधिपतिभ्यः manujādhipatibhyaḥ
Ablative मनुजाधिपतेः manujādhipateḥ
मनुजाधिपतिभ्याम् manujādhipatibhyām
मनुजाधिपतिभ्यः manujādhipatibhyaḥ
Genitive मनुजाधिपतेः manujādhipateḥ
मनुजाधिपत्योः manujādhipatyoḥ
मनुजाधिपतीनाम् manujādhipatīnām
Locative मनुजाधिपतौ manujādhipatau
मनुजाधिपत्योः manujādhipatyoḥ
मनुजाधिपतिषु manujādhipatiṣu