| Singular | Dual | Plural |
Nominativo |
मनुजाधिपतिः
manujādhipatiḥ
|
मनुजाधिपती
manujādhipatī
|
मनुजाधिपतयः
manujādhipatayaḥ
|
Vocativo |
मनुजाधिपते
manujādhipate
|
मनुजाधिपती
manujādhipatī
|
मनुजाधिपतयः
manujādhipatayaḥ
|
Acusativo |
मनुजाधिपतिम्
manujādhipatim
|
मनुजाधिपती
manujādhipatī
|
मनुजाधिपतीन्
manujādhipatīn
|
Instrumental |
मनुजाधिपतिना
manujādhipatinā
|
मनुजाधिपतिभ्याम्
manujādhipatibhyām
|
मनुजाधिपतिभिः
manujādhipatibhiḥ
|
Dativo |
मनुजाधिपतये
manujādhipataye
|
मनुजाधिपतिभ्याम्
manujādhipatibhyām
|
मनुजाधिपतिभ्यः
manujādhipatibhyaḥ
|
Ablativo |
मनुजाधिपतेः
manujādhipateḥ
|
मनुजाधिपतिभ्याम्
manujādhipatibhyām
|
मनुजाधिपतिभ्यः
manujādhipatibhyaḥ
|
Genitivo |
मनुजाधिपतेः
manujādhipateḥ
|
मनुजाधिपत्योः
manujādhipatyoḥ
|
मनुजाधिपतीनाम्
manujādhipatīnām
|
Locativo |
मनुजाधिपतौ
manujādhipatau
|
मनुजाधिपत्योः
manujādhipatyoḥ
|
मनुजाधिपतिषु
manujādhipatiṣu
|