Singular | Dual | Plural | |
Nominative |
मनुजाता
manujātā |
मनुजाते
manujāte |
मनुजाताः
manujātāḥ |
Vocative |
मनुजाते
manujāte |
मनुजाते
manujāte |
मनुजाताः
manujātāḥ |
Accusative |
मनुजाताम्
manujātām |
मनुजाते
manujāte |
मनुजाताः
manujātāḥ |
Instrumental |
मनुजातया
manujātayā |
मनुजाताभ्याम्
manujātābhyām |
मनुजाताभिः
manujātābhiḥ |
Dative |
मनुजातायै
manujātāyai |
मनुजाताभ्याम्
manujātābhyām |
मनुजाताभ्यः
manujātābhyaḥ |
Ablative |
मनुजातायाः
manujātāyāḥ |
मनुजाताभ्याम्
manujātābhyām |
मनुजाताभ्यः
manujātābhyaḥ |
Genitive |
मनुजातायाः
manujātāyāḥ |
मनुजातयोः
manujātayoḥ |
मनुजातानाम्
manujātānām |
Locative |
मनुजातायाम्
manujātāyām |
मनुजातयोः
manujātayoḥ |
मनुजातासु
manujātāsu |