Sanskrit tools

Sanskrit declension


Declension of मनुजाता manujātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुजाता manujātā
मनुजाते manujāte
मनुजाताः manujātāḥ
Vocative मनुजाते manujāte
मनुजाते manujāte
मनुजाताः manujātāḥ
Accusative मनुजाताम् manujātām
मनुजाते manujāte
मनुजाताः manujātāḥ
Instrumental मनुजातया manujātayā
मनुजाताभ्याम् manujātābhyām
मनुजाताभिः manujātābhiḥ
Dative मनुजातायै manujātāyai
मनुजाताभ्याम् manujātābhyām
मनुजाताभ्यः manujātābhyaḥ
Ablative मनुजातायाः manujātāyāḥ
मनुजाताभ्याम् manujātābhyām
मनुजाताभ्यः manujātābhyaḥ
Genitive मनुजातायाः manujātāyāḥ
मनुजातयोः manujātayoḥ
मनुजातानाम् manujātānām
Locative मनुजातायाम् manujātāyām
मनुजातयोः manujātayoḥ
मनुजातासु manujātāsu