Herramientas de sánscrito

Declinación del sánscrito


Declinación de मनुजाता manujātā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मनुजाता manujātā
मनुजाते manujāte
मनुजाताः manujātāḥ
Vocativo मनुजाते manujāte
मनुजाते manujāte
मनुजाताः manujātāḥ
Acusativo मनुजाताम् manujātām
मनुजाते manujāte
मनुजाताः manujātāḥ
Instrumental मनुजातया manujātayā
मनुजाताभ्याम् manujātābhyām
मनुजाताभिः manujātābhiḥ
Dativo मनुजातायै manujātāyai
मनुजाताभ्याम् manujātābhyām
मनुजाताभ्यः manujātābhyaḥ
Ablativo मनुजातायाः manujātāyāḥ
मनुजाताभ्याम् manujātābhyām
मनुजाताभ्यः manujātābhyaḥ
Genitivo मनुजातायाः manujātāyāḥ
मनुजातयोः manujātayoḥ
मनुजातानाम् manujātānām
Locativo मनुजातायाम् manujātāyām
मनुजातयोः manujātayoḥ
मनुजातासु manujātāsu