Singular | Dual | Plural | |
Nominativo |
मनुजाता
manujātā |
मनुजाते
manujāte |
मनुजाताः
manujātāḥ |
Vocativo |
मनुजाते
manujāte |
मनुजाते
manujāte |
मनुजाताः
manujātāḥ |
Acusativo |
मनुजाताम्
manujātām |
मनुजाते
manujāte |
मनुजाताः
manujātāḥ |
Instrumental |
मनुजातया
manujātayā |
मनुजाताभ्याम्
manujātābhyām |
मनुजाताभिः
manujātābhiḥ |
Dativo |
मनुजातायै
manujātāyai |
मनुजाताभ्याम्
manujātābhyām |
मनुजाताभ्यः
manujātābhyaḥ |
Ablativo |
मनुजातायाः
manujātāyāḥ |
मनुजाताभ्याम्
manujātābhyām |
मनुजाताभ्यः
manujātābhyaḥ |
Genitivo |
मनुजातायाः
manujātāyāḥ |
मनुजातयोः
manujātayoḥ |
मनुजातानाम्
manujātānām |
Locativo |
मनुजातायाम्
manujātāyām |
मनुजातयोः
manujātayoḥ |
मनुजातासु
manujātāsu |