Sanskrit tools

Sanskrit declension


Declension of मनुज्येष्ठ manujyeṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुज्येष्ठः manujyeṣṭhaḥ
मनुज्येष्ठौ manujyeṣṭhau
मनुज्येष्ठाः manujyeṣṭhāḥ
Vocative मनुज्येष्ठ manujyeṣṭha
मनुज्येष्ठौ manujyeṣṭhau
मनुज्येष्ठाः manujyeṣṭhāḥ
Accusative मनुज्येष्ठम् manujyeṣṭham
मनुज्येष्ठौ manujyeṣṭhau
मनुज्येष्ठान् manujyeṣṭhān
Instrumental मनुज्येष्ठेन manujyeṣṭhena
मनुज्येष्ठाभ्याम् manujyeṣṭhābhyām
मनुज्येष्ठैः manujyeṣṭhaiḥ
Dative मनुज्येष्ठाय manujyeṣṭhāya
मनुज्येष्ठाभ्याम् manujyeṣṭhābhyām
मनुज्येष्ठेभ्यः manujyeṣṭhebhyaḥ
Ablative मनुज्येष्ठात् manujyeṣṭhāt
मनुज्येष्ठाभ्याम् manujyeṣṭhābhyām
मनुज्येष्ठेभ्यः manujyeṣṭhebhyaḥ
Genitive मनुज्येष्ठस्य manujyeṣṭhasya
मनुज्येष्ठयोः manujyeṣṭhayoḥ
मनुज्येष्ठानाम् manujyeṣṭhānām
Locative मनुज्येष्ठे manujyeṣṭhe
मनुज्येष्ठयोः manujyeṣṭhayoḥ
मनुज्येष्ठेषु manujyeṣṭheṣu