| Singular | Dual | Plural |
Nominativo |
मनुज्येष्ठः
manujyeṣṭhaḥ
|
मनुज्येष्ठौ
manujyeṣṭhau
|
मनुज्येष्ठाः
manujyeṣṭhāḥ
|
Vocativo |
मनुज्येष्ठ
manujyeṣṭha
|
मनुज्येष्ठौ
manujyeṣṭhau
|
मनुज्येष्ठाः
manujyeṣṭhāḥ
|
Acusativo |
मनुज्येष्ठम्
manujyeṣṭham
|
मनुज्येष्ठौ
manujyeṣṭhau
|
मनुज्येष्ठान्
manujyeṣṭhān
|
Instrumental |
मनुज्येष्ठेन
manujyeṣṭhena
|
मनुज्येष्ठाभ्याम्
manujyeṣṭhābhyām
|
मनुज्येष्ठैः
manujyeṣṭhaiḥ
|
Dativo |
मनुज्येष्ठाय
manujyeṣṭhāya
|
मनुज्येष्ठाभ्याम्
manujyeṣṭhābhyām
|
मनुज्येष्ठेभ्यः
manujyeṣṭhebhyaḥ
|
Ablativo |
मनुज्येष्ठात्
manujyeṣṭhāt
|
मनुज्येष्ठाभ्याम्
manujyeṣṭhābhyām
|
मनुज्येष्ठेभ्यः
manujyeṣṭhebhyaḥ
|
Genitivo |
मनुज्येष्ठस्य
manujyeṣṭhasya
|
मनुज्येष्ठयोः
manujyeṣṭhayoḥ
|
मनुज्येष्ठानाम्
manujyeṣṭhānām
|
Locativo |
मनुज्येष्ठे
manujyeṣṭhe
|
मनुज्येष्ठयोः
manujyeṣṭhayoḥ
|
मनुज्येष्ठेषु
manujyeṣṭheṣu
|