| Singular | Dual | Plural |
Nominative |
मनुप्रणीता
manupraṇītā
|
मनुप्रणीते
manupraṇīte
|
मनुप्रणीताः
manupraṇītāḥ
|
Vocative |
मनुप्रणीते
manupraṇīte
|
मनुप्रणीते
manupraṇīte
|
मनुप्रणीताः
manupraṇītāḥ
|
Accusative |
मनुप्रणीताम्
manupraṇītām
|
मनुप्रणीते
manupraṇīte
|
मनुप्रणीताः
manupraṇītāḥ
|
Instrumental |
मनुप्रणीतया
manupraṇītayā
|
मनुप्रणीताभ्याम्
manupraṇītābhyām
|
मनुप्रणीताभिः
manupraṇītābhiḥ
|
Dative |
मनुप्रणीतायै
manupraṇītāyai
|
मनुप्रणीताभ्याम्
manupraṇītābhyām
|
मनुप्रणीताभ्यः
manupraṇītābhyaḥ
|
Ablative |
मनुप्रणीतायाः
manupraṇītāyāḥ
|
मनुप्रणीताभ्याम्
manupraṇītābhyām
|
मनुप्रणीताभ्यः
manupraṇītābhyaḥ
|
Genitive |
मनुप्रणीतायाः
manupraṇītāyāḥ
|
मनुप्रणीतयोः
manupraṇītayoḥ
|
मनुप्रणीतानाम्
manupraṇītānām
|
Locative |
मनुप्रणीतायाम्
manupraṇītāyām
|
मनुप्रणीतयोः
manupraṇītayoḥ
|
मनुप्रणीतासु
manupraṇītāsu
|