Sanskrit tools

Sanskrit declension


Declension of मनुप्रणीता manupraṇītā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुप्रणीता manupraṇītā
मनुप्रणीते manupraṇīte
मनुप्रणीताः manupraṇītāḥ
Vocative मनुप्रणीते manupraṇīte
मनुप्रणीते manupraṇīte
मनुप्रणीताः manupraṇītāḥ
Accusative मनुप्रणीताम् manupraṇītām
मनुप्रणीते manupraṇīte
मनुप्रणीताः manupraṇītāḥ
Instrumental मनुप्रणीतया manupraṇītayā
मनुप्रणीताभ्याम् manupraṇītābhyām
मनुप्रणीताभिः manupraṇītābhiḥ
Dative मनुप्रणीतायै manupraṇītāyai
मनुप्रणीताभ्याम् manupraṇītābhyām
मनुप्रणीताभ्यः manupraṇītābhyaḥ
Ablative मनुप्रणीतायाः manupraṇītāyāḥ
मनुप्रणीताभ्याम् manupraṇītābhyām
मनुप्रणीताभ्यः manupraṇītābhyaḥ
Genitive मनुप्रणीतायाः manupraṇītāyāḥ
मनुप्रणीतयोः manupraṇītayoḥ
मनुप्रणीतानाम् manupraṇītānām
Locative मनुप्रणीतायाम् manupraṇītāyām
मनुप्रणीतयोः manupraṇītayoḥ
मनुप्रणीतासु manupraṇītāsu