| Singular | Dual | Plural |
Nominativo |
मनुप्रणीता
manupraṇītā
|
मनुप्रणीते
manupraṇīte
|
मनुप्रणीताः
manupraṇītāḥ
|
Vocativo |
मनुप्रणीते
manupraṇīte
|
मनुप्रणीते
manupraṇīte
|
मनुप्रणीताः
manupraṇītāḥ
|
Acusativo |
मनुप्रणीताम्
manupraṇītām
|
मनुप्रणीते
manupraṇīte
|
मनुप्रणीताः
manupraṇītāḥ
|
Instrumental |
मनुप्रणीतया
manupraṇītayā
|
मनुप्रणीताभ्याम्
manupraṇītābhyām
|
मनुप्रणीताभिः
manupraṇītābhiḥ
|
Dativo |
मनुप्रणीतायै
manupraṇītāyai
|
मनुप्रणीताभ्याम्
manupraṇītābhyām
|
मनुप्रणीताभ्यः
manupraṇītābhyaḥ
|
Ablativo |
मनुप्रणीतायाः
manupraṇītāyāḥ
|
मनुप्रणीताभ्याम्
manupraṇītābhyām
|
मनुप्रणीताभ्यः
manupraṇītābhyaḥ
|
Genitivo |
मनुप्रणीतायाः
manupraṇītāyāḥ
|
मनुप्रणीतयोः
manupraṇītayoḥ
|
मनुप्रणीतानाम्
manupraṇītānām
|
Locativo |
मनुप्रणीतायाम्
manupraṇītāyām
|
मनुप्रणीतयोः
manupraṇītayoḥ
|
मनुप्रणीतासु
manupraṇītāsu
|