Sanskrit tools

Sanskrit declension


Declension of मनुभू manubhū, m.

Reference(s): Müller p. 98, §221 - .
SingularDualPlural
Nominative मनुभूः manubhūḥ
मनुभ्वौ manubhvau
मनुभ्वः manubhvaḥ
Vocative मनुभूः manubhūḥ
मनुभ्वौ manubhvau
मनुभ्वः manubhvaḥ
Accusative मनुभ्वम् manubhvam
मनुभ्वौ manubhvau
मनुभ्वः manubhvaḥ
Instrumental मनुभ्वा manubhvā
मनुभूभ्याम् manubhūbhyām
मनुभूभिः manubhūbhiḥ
Dative मनुभ्वे manubhve
मनुभूभ्याम् manubhūbhyām
मनुभूभ्यः manubhūbhyaḥ
Ablative मनुभ्वः manubhvaḥ
मनुभूभ्याम् manubhūbhyām
मनुभूभ्यः manubhūbhyaḥ
Genitive मनुभ्वः manubhvaḥ
मनुभ्वोः manubhvoḥ
मनुभ्वाम् manubhvām
Locative मनुभ्वि manubhvi
मनुभ्वोः manubhvoḥ
मनुभूषु manubhūṣu