Singular | Dual | Plural | |
Nominativo |
मनुभूः
manubhūḥ |
मनुभ्वौ
manubhvau |
मनुभ्वः
manubhvaḥ |
Vocativo |
मनुभूः
manubhūḥ |
मनुभ्वौ
manubhvau |
मनुभ्वः
manubhvaḥ |
Acusativo |
मनुभ्वम्
manubhvam |
मनुभ्वौ
manubhvau |
मनुभ्वः
manubhvaḥ |
Instrumental |
मनुभ्वा
manubhvā |
मनुभूभ्याम्
manubhūbhyām |
मनुभूभिः
manubhūbhiḥ |
Dativo |
मनुभ्वे
manubhve |
मनुभूभ्याम्
manubhūbhyām |
मनुभूभ्यः
manubhūbhyaḥ |
Ablativo |
मनुभ्वः
manubhvaḥ |
मनुभूभ्याम्
manubhūbhyām |
मनुभूभ्यः
manubhūbhyaḥ |
Genitivo |
मनुभ्वः
manubhvaḥ |
मनुभ्वोः
manubhvoḥ |
मनुभ्वाम्
manubhvām |
Locativo |
मनुभ्वि
manubhvi |
मनुभ्वोः
manubhvoḥ |
मनुभूषु
manubhūṣu |