Sanskrit tools

Sanskrit declension


Declension of मनुराज् manurāj, m.

Reference(s): Müller p. 68, §162 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative मनुराट् manurāṭ
मनुराजौ manurājau
मनुराजः manurājaḥ
Vocative मनुराट् manurāṭ
मनुराजौ manurājau
मनुराजः manurājaḥ
Accusative मनुराजम् manurājam
मनुराजौ manurājau
मनुराजः manurājaḥ
Instrumental मनुराजा manurājā
मनुराड्भ्याम् manurāḍbhyām
मनुराड्भिः manurāḍbhiḥ
Dative मनुराजे manurāje
मनुराड्भ्याम् manurāḍbhyām
मनुराड्भ्यः manurāḍbhyaḥ
Ablative मनुराजः manurājaḥ
मनुराड्भ्याम् manurāḍbhyām
मनुराड्भ्यः manurāḍbhyaḥ
Genitive मनुराजः manurājaḥ
मनुराजोः manurājoḥ
मनुराजाम् manurājām
Locative मनुराजि manurāji
मनुराजोः manurājoḥ
मनुराट्सु manurāṭsu
मनुराट्त्सु manurāṭtsu