Singular | Dual | Plural | |
Nominativo |
मनुराट्
manurāṭ |
मनुराजौ
manurājau |
मनुराजः
manurājaḥ |
Vocativo |
मनुराट्
manurāṭ |
मनुराजौ
manurājau |
मनुराजः
manurājaḥ |
Acusativo |
मनुराजम्
manurājam |
मनुराजौ
manurājau |
मनुराजः
manurājaḥ |
Instrumental |
मनुराजा
manurājā |
मनुराड्भ्याम्
manurāḍbhyām |
मनुराड्भिः
manurāḍbhiḥ |
Dativo |
मनुराजे
manurāje |
मनुराड्भ्याम्
manurāḍbhyām |
मनुराड्भ्यः
manurāḍbhyaḥ |
Ablativo |
मनुराजः
manurājaḥ |
मनुराड्भ्याम्
manurāḍbhyām |
मनुराड्भ्यः
manurāḍbhyaḥ |
Genitivo |
मनुराजः
manurājaḥ |
मनुराजोः
manurājoḥ |
मनुराजाम्
manurājām |
Locativo |
मनुराजि
manurāji |
मनुराजोः
manurājoḥ |
मनुराट्सु
manurāṭsu मनुराट्त्सु manurāṭtsu |