Sanskrit tools

Sanskrit declension


Declension of मनुसंहिता manusaṁhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुसंहिता manusaṁhitā
मनुसंहिते manusaṁhite
मनुसंहिताः manusaṁhitāḥ
Vocative मनुसंहिते manusaṁhite
मनुसंहिते manusaṁhite
मनुसंहिताः manusaṁhitāḥ
Accusative मनुसंहिताम् manusaṁhitām
मनुसंहिते manusaṁhite
मनुसंहिताः manusaṁhitāḥ
Instrumental मनुसंहितया manusaṁhitayā
मनुसंहिताभ्याम् manusaṁhitābhyām
मनुसंहिताभिः manusaṁhitābhiḥ
Dative मनुसंहितायै manusaṁhitāyai
मनुसंहिताभ्याम् manusaṁhitābhyām
मनुसंहिताभ्यः manusaṁhitābhyaḥ
Ablative मनुसंहितायाः manusaṁhitāyāḥ
मनुसंहिताभ्याम् manusaṁhitābhyām
मनुसंहिताभ्यः manusaṁhitābhyaḥ
Genitive मनुसंहितायाः manusaṁhitāyāḥ
मनुसंहितयोः manusaṁhitayoḥ
मनुसंहितानाम् manusaṁhitānām
Locative मनुसंहितायाम् manusaṁhitāyām
मनुसंहितयोः manusaṁhitayoḥ
मनुसंहितासु manusaṁhitāsu