| Singular | Dual | Plural |
Nominativo |
मनुसंहिता
manusaṁhitā
|
मनुसंहिते
manusaṁhite
|
मनुसंहिताः
manusaṁhitāḥ
|
Vocativo |
मनुसंहिते
manusaṁhite
|
मनुसंहिते
manusaṁhite
|
मनुसंहिताः
manusaṁhitāḥ
|
Acusativo |
मनुसंहिताम्
manusaṁhitām
|
मनुसंहिते
manusaṁhite
|
मनुसंहिताः
manusaṁhitāḥ
|
Instrumental |
मनुसंहितया
manusaṁhitayā
|
मनुसंहिताभ्याम्
manusaṁhitābhyām
|
मनुसंहिताभिः
manusaṁhitābhiḥ
|
Dativo |
मनुसंहितायै
manusaṁhitāyai
|
मनुसंहिताभ्याम्
manusaṁhitābhyām
|
मनुसंहिताभ्यः
manusaṁhitābhyaḥ
|
Ablativo |
मनुसंहितायाः
manusaṁhitāyāḥ
|
मनुसंहिताभ्याम्
manusaṁhitābhyām
|
मनुसंहिताभ्यः
manusaṁhitābhyaḥ
|
Genitivo |
मनुसंहितायाः
manusaṁhitāyāḥ
|
मनुसंहितयोः
manusaṁhitayoḥ
|
मनुसंहितानाम्
manusaṁhitānām
|
Locativo |
मनुसंहितायाम्
manusaṁhitāyām
|
मनुसंहितयोः
manusaṁhitayoḥ
|
मनुसंहितासु
manusaṁhitāsu
|