Sanskrit tools

Sanskrit declension


Declension of मनुष्यकिल्बिष manuṣyakilbiṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्यकिल्बिषम् manuṣyakilbiṣam
मनुष्यकिल्बिषे manuṣyakilbiṣe
मनुष्यकिल्बिषाणि manuṣyakilbiṣāṇi
Vocative मनुष्यकिल्बिष manuṣyakilbiṣa
मनुष्यकिल्बिषे manuṣyakilbiṣe
मनुष्यकिल्बिषाणि manuṣyakilbiṣāṇi
Accusative मनुष्यकिल्बिषम् manuṣyakilbiṣam
मनुष्यकिल्बिषे manuṣyakilbiṣe
मनुष्यकिल्बिषाणि manuṣyakilbiṣāṇi
Instrumental मनुष्यकिल्बिषेण manuṣyakilbiṣeṇa
मनुष्यकिल्बिषाभ्याम् manuṣyakilbiṣābhyām
मनुष्यकिल्बिषैः manuṣyakilbiṣaiḥ
Dative मनुष्यकिल्बिषाय manuṣyakilbiṣāya
मनुष्यकिल्बिषाभ्याम् manuṣyakilbiṣābhyām
मनुष्यकिल्बिषेभ्यः manuṣyakilbiṣebhyaḥ
Ablative मनुष्यकिल्बिषात् manuṣyakilbiṣāt
मनुष्यकिल्बिषाभ्याम् manuṣyakilbiṣābhyām
मनुष्यकिल्बिषेभ्यः manuṣyakilbiṣebhyaḥ
Genitive मनुष्यकिल्बिषस्य manuṣyakilbiṣasya
मनुष्यकिल्बिषयोः manuṣyakilbiṣayoḥ
मनुष्यकिल्बिषाणाम् manuṣyakilbiṣāṇām
Locative मनुष्यकिल्बिषे manuṣyakilbiṣe
मनुष्यकिल्बिषयोः manuṣyakilbiṣayoḥ
मनुष्यकिल्बिषेषु manuṣyakilbiṣeṣu