| Singular | Dual | Plural |
Nominativo |
मनुष्यकिल्बिषम्
manuṣyakilbiṣam
|
मनुष्यकिल्बिषे
manuṣyakilbiṣe
|
मनुष्यकिल्बिषाणि
manuṣyakilbiṣāṇi
|
Vocativo |
मनुष्यकिल्बिष
manuṣyakilbiṣa
|
मनुष्यकिल्बिषे
manuṣyakilbiṣe
|
मनुष्यकिल्बिषाणि
manuṣyakilbiṣāṇi
|
Acusativo |
मनुष्यकिल्बिषम्
manuṣyakilbiṣam
|
मनुष्यकिल्बिषे
manuṣyakilbiṣe
|
मनुष्यकिल्बिषाणि
manuṣyakilbiṣāṇi
|
Instrumental |
मनुष्यकिल्बिषेण
manuṣyakilbiṣeṇa
|
मनुष्यकिल्बिषाभ्याम्
manuṣyakilbiṣābhyām
|
मनुष्यकिल्बिषैः
manuṣyakilbiṣaiḥ
|
Dativo |
मनुष्यकिल्बिषाय
manuṣyakilbiṣāya
|
मनुष्यकिल्बिषाभ्याम्
manuṣyakilbiṣābhyām
|
मनुष्यकिल्बिषेभ्यः
manuṣyakilbiṣebhyaḥ
|
Ablativo |
मनुष्यकिल्बिषात्
manuṣyakilbiṣāt
|
मनुष्यकिल्बिषाभ्याम्
manuṣyakilbiṣābhyām
|
मनुष्यकिल्बिषेभ्यः
manuṣyakilbiṣebhyaḥ
|
Genitivo |
मनुष्यकिल्बिषस्य
manuṣyakilbiṣasya
|
मनुष्यकिल्बिषयोः
manuṣyakilbiṣayoḥ
|
मनुष्यकिल्बिषाणाम्
manuṣyakilbiṣāṇām
|
Locativo |
मनुष्यकिल्बिषे
manuṣyakilbiṣe
|
मनुष्यकिल्बिषयोः
manuṣyakilbiṣayoḥ
|
मनुष्यकिल्बिषेषु
manuṣyakilbiṣeṣu
|