Sanskrit tools

Sanskrit declension


Declension of मनुष्यजन्मन् manuṣyajanman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative मनुष्यजन्म manuṣyajanma
मनुष्यजन्मनी manuṣyajanmanī
मनुष्यजन्मानि manuṣyajanmāni
Vocative मनुष्यजन्म manuṣyajanma
मनुष्यजन्मन् manuṣyajanman
मनुष्यजन्मनी manuṣyajanmanī
मनुष्यजन्मानि manuṣyajanmāni
Accusative मनुष्यजन्म manuṣyajanma
मनुष्यजन्मनी manuṣyajanmanī
मनुष्यजन्मानि manuṣyajanmāni
Instrumental मनुष्यजन्मना manuṣyajanmanā
मनुष्यजन्मभ्याम् manuṣyajanmabhyām
मनुष्यजन्मभिः manuṣyajanmabhiḥ
Dative मनुष्यजन्मने manuṣyajanmane
मनुष्यजन्मभ्याम् manuṣyajanmabhyām
मनुष्यजन्मभ्यः manuṣyajanmabhyaḥ
Ablative मनुष्यजन्मनः manuṣyajanmanaḥ
मनुष्यजन्मभ्याम् manuṣyajanmabhyām
मनुष्यजन्मभ्यः manuṣyajanmabhyaḥ
Genitive मनुष्यजन्मनः manuṣyajanmanaḥ
मनुष्यजन्मनोः manuṣyajanmanoḥ
मनुष्यजन्मनाम् manuṣyajanmanām
Locative मनुष्यजन्मनि manuṣyajanmani
मनुष्यजन्मनोः manuṣyajanmanoḥ
मनुष्यजन्मसु manuṣyajanmasu