Ferramentas de sânscrito

Declinação do sânscrito


Declinação de मनुष्यजन्मन् manuṣyajanman, n.

Referência(s) (em inglês): Müller p. 87, §192 - .
SingularDualPlural
Nominativo मनुष्यजन्म manuṣyajanma
मनुष्यजन्मनी manuṣyajanmanī
मनुष्यजन्मानि manuṣyajanmāni
Vocativo मनुष्यजन्म manuṣyajanma
मनुष्यजन्मन् manuṣyajanman
मनुष्यजन्मनी manuṣyajanmanī
मनुष्यजन्मानि manuṣyajanmāni
Acusativo मनुष्यजन्म manuṣyajanma
मनुष्यजन्मनी manuṣyajanmanī
मनुष्यजन्मानि manuṣyajanmāni
Instrumental मनुष्यजन्मना manuṣyajanmanā
मनुष्यजन्मभ्याम् manuṣyajanmabhyām
मनुष्यजन्मभिः manuṣyajanmabhiḥ
Dativo मनुष्यजन्मने manuṣyajanmane
मनुष्यजन्मभ्याम् manuṣyajanmabhyām
मनुष्यजन्मभ्यः manuṣyajanmabhyaḥ
Ablativo मनुष्यजन्मनः manuṣyajanmanaḥ
मनुष्यजन्मभ्याम् manuṣyajanmabhyām
मनुष्यजन्मभ्यः manuṣyajanmabhyaḥ
Genitivo मनुष्यजन्मनः manuṣyajanmanaḥ
मनुष्यजन्मनोः manuṣyajanmanoḥ
मनुष्यजन्मनाम् manuṣyajanmanām
Locativo मनुष्यजन्मनि manuṣyajanmani
मनुष्यजन्मनोः manuṣyajanmanoḥ
मनुष्यजन्मसु manuṣyajanmasu