Sanskrit tools

Sanskrit declension


Declension of मनुष्यजा manuṣyajā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्यजा manuṣyajā
मनुष्यजे manuṣyaje
मनुष्यजाः manuṣyajāḥ
Vocative मनुष्यजे manuṣyaje
मनुष्यजे manuṣyaje
मनुष्यजाः manuṣyajāḥ
Accusative मनुष्यजाम् manuṣyajām
मनुष्यजे manuṣyaje
मनुष्यजाः manuṣyajāḥ
Instrumental मनुष्यजया manuṣyajayā
मनुष्यजाभ्याम् manuṣyajābhyām
मनुष्यजाभिः manuṣyajābhiḥ
Dative मनुष्यजायै manuṣyajāyai
मनुष्यजाभ्याम् manuṣyajābhyām
मनुष्यजाभ्यः manuṣyajābhyaḥ
Ablative मनुष्यजायाः manuṣyajāyāḥ
मनुष्यजाभ्याम् manuṣyajābhyām
मनुष्यजाभ्यः manuṣyajābhyaḥ
Genitive मनुष्यजायाः manuṣyajāyāḥ
मनुष्यजयोः manuṣyajayoḥ
मनुष्यजानाम् manuṣyajānām
Locative मनुष्यजायाम् manuṣyajāyām
मनुष्यजयोः manuṣyajayoḥ
मनुष्यजासु manuṣyajāsu