| Singular | Dual | Plural |
Nominative |
मनुष्यजा
manuṣyajā
|
मनुष्यजे
manuṣyaje
|
मनुष्यजाः
manuṣyajāḥ
|
Vocative |
मनुष्यजे
manuṣyaje
|
मनुष्यजे
manuṣyaje
|
मनुष्यजाः
manuṣyajāḥ
|
Accusative |
मनुष्यजाम्
manuṣyajām
|
मनुष्यजे
manuṣyaje
|
मनुष्यजाः
manuṣyajāḥ
|
Instrumental |
मनुष्यजया
manuṣyajayā
|
मनुष्यजाभ्याम्
manuṣyajābhyām
|
मनुष्यजाभिः
manuṣyajābhiḥ
|
Dative |
मनुष्यजायै
manuṣyajāyai
|
मनुष्यजाभ्याम्
manuṣyajābhyām
|
मनुष्यजाभ्यः
manuṣyajābhyaḥ
|
Ablative |
मनुष्यजायाः
manuṣyajāyāḥ
|
मनुष्यजाभ्याम्
manuṣyajābhyām
|
मनुष्यजाभ्यः
manuṣyajābhyaḥ
|
Genitive |
मनुष्यजायाः
manuṣyajāyāḥ
|
मनुष्यजयोः
manuṣyajayoḥ
|
मनुष्यजानाम्
manuṣyajānām
|
Locative |
मनुष्यजायाम्
manuṣyajāyām
|
मनुष्यजयोः
manuṣyajayoḥ
|
मनुष्यजासु
manuṣyajāsu
|