| Singular | Dual | Plural |
Nominativo |
मनुष्यजा
manuṣyajā
|
मनुष्यजे
manuṣyaje
|
मनुष्यजाः
manuṣyajāḥ
|
Vocativo |
मनुष्यजे
manuṣyaje
|
मनुष्यजे
manuṣyaje
|
मनुष्यजाः
manuṣyajāḥ
|
Acusativo |
मनुष्यजाम्
manuṣyajām
|
मनुष्यजे
manuṣyaje
|
मनुष्यजाः
manuṣyajāḥ
|
Instrumental |
मनुष्यजया
manuṣyajayā
|
मनुष्यजाभ्याम्
manuṣyajābhyām
|
मनुष्यजाभिः
manuṣyajābhiḥ
|
Dativo |
मनुष्यजायै
manuṣyajāyai
|
मनुष्यजाभ्याम्
manuṣyajābhyām
|
मनुष्यजाभ्यः
manuṣyajābhyaḥ
|
Ablativo |
मनुष्यजायाः
manuṣyajāyāḥ
|
मनुष्यजाभ्याम्
manuṣyajābhyām
|
मनुष्यजाभ्यः
manuṣyajābhyaḥ
|
Genitivo |
मनुष्यजायाः
manuṣyajāyāḥ
|
मनुष्यजयोः
manuṣyajayoḥ
|
मनुष्यजानाम्
manuṣyajānām
|
Locativo |
मनुष्यजायाम्
manuṣyajāyām
|
मनुष्यजयोः
manuṣyajayoḥ
|
मनुष्यजासु
manuṣyajāsu
|