Sanskrit tools

Sanskrit declension


Declension of मनुष्यजात manuṣyajāta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्यजातम् manuṣyajātam
मनुष्यजाते manuṣyajāte
मनुष्यजातानि manuṣyajātāni
Vocative मनुष्यजात manuṣyajāta
मनुष्यजाते manuṣyajāte
मनुष्यजातानि manuṣyajātāni
Accusative मनुष्यजातम् manuṣyajātam
मनुष्यजाते manuṣyajāte
मनुष्यजातानि manuṣyajātāni
Instrumental मनुष्यजातेन manuṣyajātena
मनुष्यजाताभ्याम् manuṣyajātābhyām
मनुष्यजातैः manuṣyajātaiḥ
Dative मनुष्यजाताय manuṣyajātāya
मनुष्यजाताभ्याम् manuṣyajātābhyām
मनुष्यजातेभ्यः manuṣyajātebhyaḥ
Ablative मनुष्यजातात् manuṣyajātāt
मनुष्यजाताभ्याम् manuṣyajātābhyām
मनुष्यजातेभ्यः manuṣyajātebhyaḥ
Genitive मनुष्यजातस्य manuṣyajātasya
मनुष्यजातयोः manuṣyajātayoḥ
मनुष्यजातानाम् manuṣyajātānām
Locative मनुष्यजाते manuṣyajāte
मनुष्यजातयोः manuṣyajātayoḥ
मनुष्यजातेषु manuṣyajāteṣu