| Singular | Dual | Plural |
Nominativo |
मनुष्यजातम्
manuṣyajātam
|
मनुष्यजाते
manuṣyajāte
|
मनुष्यजातानि
manuṣyajātāni
|
Vocativo |
मनुष्यजात
manuṣyajāta
|
मनुष्यजाते
manuṣyajāte
|
मनुष्यजातानि
manuṣyajātāni
|
Acusativo |
मनुष्यजातम्
manuṣyajātam
|
मनुष्यजाते
manuṣyajāte
|
मनुष्यजातानि
manuṣyajātāni
|
Instrumental |
मनुष्यजातेन
manuṣyajātena
|
मनुष्यजाताभ्याम्
manuṣyajātābhyām
|
मनुष्यजातैः
manuṣyajātaiḥ
|
Dativo |
मनुष्यजाताय
manuṣyajātāya
|
मनुष्यजाताभ्याम्
manuṣyajātābhyām
|
मनुष्यजातेभ्यः
manuṣyajātebhyaḥ
|
Ablativo |
मनुष्यजातात्
manuṣyajātāt
|
मनुष्यजाताभ्याम्
manuṣyajātābhyām
|
मनुष्यजातेभ्यः
manuṣyajātebhyaḥ
|
Genitivo |
मनुष्यजातस्य
manuṣyajātasya
|
मनुष्यजातयोः
manuṣyajātayoḥ
|
मनुष्यजातानाम्
manuṣyajātānām
|
Locativo |
मनुष्यजाते
manuṣyajāte
|
मनुष्यजातयोः
manuṣyajātayoḥ
|
मनुष्यजातेषु
manuṣyajāteṣu
|