Sanskrit tools

Sanskrit declension


Declension of मनुष्यमात्र manuṣyamātra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्यमात्रम् manuṣyamātram
मनुष्यमात्रे manuṣyamātre
मनुष्यमात्राणि manuṣyamātrāṇi
Vocative मनुष्यमात्र manuṣyamātra
मनुष्यमात्रे manuṣyamātre
मनुष्यमात्राणि manuṣyamātrāṇi
Accusative मनुष्यमात्रम् manuṣyamātram
मनुष्यमात्रे manuṣyamātre
मनुष्यमात्राणि manuṣyamātrāṇi
Instrumental मनुष्यमात्रेण manuṣyamātreṇa
मनुष्यमात्राभ्याम् manuṣyamātrābhyām
मनुष्यमात्रैः manuṣyamātraiḥ
Dative मनुष्यमात्राय manuṣyamātrāya
मनुष्यमात्राभ्याम् manuṣyamātrābhyām
मनुष्यमात्रेभ्यः manuṣyamātrebhyaḥ
Ablative मनुष्यमात्रात् manuṣyamātrāt
मनुष्यमात्राभ्याम् manuṣyamātrābhyām
मनुष्यमात्रेभ्यः manuṣyamātrebhyaḥ
Genitive मनुष्यमात्रस्य manuṣyamātrasya
मनुष्यमात्रयोः manuṣyamātrayoḥ
मनुष्यमात्राणाम् manuṣyamātrāṇām
Locative मनुष्यमात्रे manuṣyamātre
मनुष्यमात्रयोः manuṣyamātrayoḥ
मनुष्यमात्रेषु manuṣyamātreṣu