| Singular | Dual | Plural |
Nominative |
मनुष्यमात्रम्
manuṣyamātram
|
मनुष्यमात्रे
manuṣyamātre
|
मनुष्यमात्राणि
manuṣyamātrāṇi
|
Vocative |
मनुष्यमात्र
manuṣyamātra
|
मनुष्यमात्रे
manuṣyamātre
|
मनुष्यमात्राणि
manuṣyamātrāṇi
|
Accusative |
मनुष्यमात्रम्
manuṣyamātram
|
मनुष्यमात्रे
manuṣyamātre
|
मनुष्यमात्राणि
manuṣyamātrāṇi
|
Instrumental |
मनुष्यमात्रेण
manuṣyamātreṇa
|
मनुष्यमात्राभ्याम्
manuṣyamātrābhyām
|
मनुष्यमात्रैः
manuṣyamātraiḥ
|
Dative |
मनुष्यमात्राय
manuṣyamātrāya
|
मनुष्यमात्राभ्याम्
manuṣyamātrābhyām
|
मनुष्यमात्रेभ्यः
manuṣyamātrebhyaḥ
|
Ablative |
मनुष्यमात्रात्
manuṣyamātrāt
|
मनुष्यमात्राभ्याम्
manuṣyamātrābhyām
|
मनुष्यमात्रेभ्यः
manuṣyamātrebhyaḥ
|
Genitive |
मनुष्यमात्रस्य
manuṣyamātrasya
|
मनुष्यमात्रयोः
manuṣyamātrayoḥ
|
मनुष्यमात्राणाम्
manuṣyamātrāṇām
|
Locative |
मनुष्यमात्रे
manuṣyamātre
|
मनुष्यमात्रयोः
manuṣyamātrayoḥ
|
मनुष्यमात्रेषु
manuṣyamātreṣu
|