| Singular | Dual | Plural |
Nominativo |
मनुष्यमात्रम्
manuṣyamātram
|
मनुष्यमात्रे
manuṣyamātre
|
मनुष्यमात्राणि
manuṣyamātrāṇi
|
Vocativo |
मनुष्यमात्र
manuṣyamātra
|
मनुष्यमात्रे
manuṣyamātre
|
मनुष्यमात्राणि
manuṣyamātrāṇi
|
Acusativo |
मनुष्यमात्रम्
manuṣyamātram
|
मनुष्यमात्रे
manuṣyamātre
|
मनुष्यमात्राणि
manuṣyamātrāṇi
|
Instrumental |
मनुष्यमात्रेण
manuṣyamātreṇa
|
मनुष्यमात्राभ्याम्
manuṣyamātrābhyām
|
मनुष्यमात्रैः
manuṣyamātraiḥ
|
Dativo |
मनुष्यमात्राय
manuṣyamātrāya
|
मनुष्यमात्राभ्याम्
manuṣyamātrābhyām
|
मनुष्यमात्रेभ्यः
manuṣyamātrebhyaḥ
|
Ablativo |
मनुष्यमात्रात्
manuṣyamātrāt
|
मनुष्यमात्राभ्याम्
manuṣyamātrābhyām
|
मनुष्यमात्रेभ्यः
manuṣyamātrebhyaḥ
|
Genitivo |
मनुष्यमात्रस्य
manuṣyamātrasya
|
मनुष्यमात्रयोः
manuṣyamātrayoḥ
|
मनुष्यमात्राणाम्
manuṣyamātrāṇām
|
Locativo |
मनुष्यमात्रे
manuṣyamātre
|
मनुष्यमात्रयोः
manuṣyamātrayoḥ
|
मनुष्यमात्रेषु
manuṣyamātreṣu
|