Sanskrit tools

Sanskrit declension


Declension of मनुष्येषु manuṣyeṣu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनुष्येषुः manuṣyeṣuḥ
मनुष्येषू manuṣyeṣū
मनुष्येषवः manuṣyeṣavaḥ
Vocative मनुष्येषो manuṣyeṣo
मनुष्येषू manuṣyeṣū
मनुष्येषवः manuṣyeṣavaḥ
Accusative मनुष्येषुम् manuṣyeṣum
मनुष्येषू manuṣyeṣū
मनुष्येषून् manuṣyeṣūn
Instrumental मनुष्येषुणा manuṣyeṣuṇā
मनुष्येषुभ्याम् manuṣyeṣubhyām
मनुष्येषुभिः manuṣyeṣubhiḥ
Dative मनुष्येषवे manuṣyeṣave
मनुष्येषुभ्याम् manuṣyeṣubhyām
मनुष्येषुभ्यः manuṣyeṣubhyaḥ
Ablative मनुष्येषोः manuṣyeṣoḥ
मनुष्येषुभ्याम् manuṣyeṣubhyām
मनुष्येषुभ्यः manuṣyeṣubhyaḥ
Genitive मनुष्येषोः manuṣyeṣoḥ
मनुष्येष्वोः manuṣyeṣvoḥ
मनुष्येषूणाम् manuṣyeṣūṇām
Locative मनुष्येषौ manuṣyeṣau
मनुष्येष्वोः manuṣyeṣvoḥ
मनुष्येषुषु manuṣyeṣuṣu