| Singular | Dual | Plural |
Nominativo |
मनुष्येषुः
manuṣyeṣuḥ
|
मनुष्येषू
manuṣyeṣū
|
मनुष्येषवः
manuṣyeṣavaḥ
|
Vocativo |
मनुष्येषो
manuṣyeṣo
|
मनुष्येषू
manuṣyeṣū
|
मनुष्येषवः
manuṣyeṣavaḥ
|
Acusativo |
मनुष्येषुम्
manuṣyeṣum
|
मनुष्येषू
manuṣyeṣū
|
मनुष्येषून्
manuṣyeṣūn
|
Instrumental |
मनुष्येषुणा
manuṣyeṣuṇā
|
मनुष्येषुभ्याम्
manuṣyeṣubhyām
|
मनुष्येषुभिः
manuṣyeṣubhiḥ
|
Dativo |
मनुष्येषवे
manuṣyeṣave
|
मनुष्येषुभ्याम्
manuṣyeṣubhyām
|
मनुष्येषुभ्यः
manuṣyeṣubhyaḥ
|
Ablativo |
मनुष्येषोः
manuṣyeṣoḥ
|
मनुष्येषुभ्याम्
manuṣyeṣubhyām
|
मनुष्येषुभ्यः
manuṣyeṣubhyaḥ
|
Genitivo |
मनुष्येषोः
manuṣyeṣoḥ
|
मनुष्येष्वोः
manuṣyeṣvoḥ
|
मनुष्येषूणाम्
manuṣyeṣūṇām
|
Locativo |
मनुष्येषौ
manuṣyeṣau
|
मनुष्येष्वोः
manuṣyeṣvoḥ
|
मनुष्येषुषु
manuṣyeṣuṣu
|