Sanskrit tools

Sanskrit declension


Declension of मनुष्येष्वी manuṣyeṣvī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative मनुष्येष्वी manuṣyeṣvī
मनुष्येष्व्यौ manuṣyeṣvyau
मनुष्येष्व्यः manuṣyeṣvyaḥ
Vocative मनुष्येष्वि manuṣyeṣvi
मनुष्येष्व्यौ manuṣyeṣvyau
मनुष्येष्व्यः manuṣyeṣvyaḥ
Accusative मनुष्येष्वीम् manuṣyeṣvīm
मनुष्येष्व्यौ manuṣyeṣvyau
मनुष्येष्वीः manuṣyeṣvīḥ
Instrumental मनुष्येष्व्या manuṣyeṣvyā
मनुष्येष्वीभ्याम् manuṣyeṣvībhyām
मनुष्येष्वीभिः manuṣyeṣvībhiḥ
Dative मनुष्येष्व्यै manuṣyeṣvyai
मनुष्येष्वीभ्याम् manuṣyeṣvībhyām
मनुष्येष्वीभ्यः manuṣyeṣvībhyaḥ
Ablative मनुष्येष्व्याः manuṣyeṣvyāḥ
मनुष्येष्वीभ्याम् manuṣyeṣvībhyām
मनुष्येष्वीभ्यः manuṣyeṣvībhyaḥ
Genitive मनुष्येष्व्याः manuṣyeṣvyāḥ
मनुष्येष्व्योः manuṣyeṣvyoḥ
मनुष्येष्वीणाम् manuṣyeṣvīṇām
Locative मनुष्येष्व्याम् manuṣyeṣvyām
मनुष्येष्व्योः manuṣyeṣvyoḥ
मनुष्येष्वीषु manuṣyeṣvīṣu