| Singular | Dual | Plural |
Nominative |
मनोग्राही
manogrāhī
|
मनोग्राहिणौ
manogrāhiṇau
|
मनोग्राहिणः
manogrāhiṇaḥ
|
Vocative |
मनोग्राहिन्
manogrāhin
|
मनोग्राहिणौ
manogrāhiṇau
|
मनोग्राहिणः
manogrāhiṇaḥ
|
Accusative |
मनोग्राहिणम्
manogrāhiṇam
|
मनोग्राहिणौ
manogrāhiṇau
|
मनोग्राहिणः
manogrāhiṇaḥ
|
Instrumental |
मनोग्राहिणा
manogrāhiṇā
|
मनोग्राहिभ्याम्
manogrāhibhyām
|
मनोग्राहिभिः
manogrāhibhiḥ
|
Dative |
मनोग्राहिणे
manogrāhiṇe
|
मनोग्राहिभ्याम्
manogrāhibhyām
|
मनोग्राहिभ्यः
manogrāhibhyaḥ
|
Ablative |
मनोग्राहिणः
manogrāhiṇaḥ
|
मनोग्राहिभ्याम्
manogrāhibhyām
|
मनोग्राहिभ्यः
manogrāhibhyaḥ
|
Genitive |
मनोग्राहिणः
manogrāhiṇaḥ
|
मनोग्राहिणोः
manogrāhiṇoḥ
|
मनोग्राहिणम्
manogrāhiṇam
|
Locative |
मनोग्राहिणि
manogrāhiṇi
|
मनोग्राहिणोः
manogrāhiṇoḥ
|
मनोग्राहिषु
manogrāhiṣu
|