| Singular | Dual | Plural |
Nominativo |
मनोग्राही
manogrāhī
|
मनोग्राहिणौ
manogrāhiṇau
|
मनोग्राहिणः
manogrāhiṇaḥ
|
Vocativo |
मनोग्राहिन्
manogrāhin
|
मनोग्राहिणौ
manogrāhiṇau
|
मनोग्राहिणः
manogrāhiṇaḥ
|
Acusativo |
मनोग्राहिणम्
manogrāhiṇam
|
मनोग्राहिणौ
manogrāhiṇau
|
मनोग्राहिणः
manogrāhiṇaḥ
|
Instrumental |
मनोग्राहिणा
manogrāhiṇā
|
मनोग्राहिभ्याम्
manogrāhibhyām
|
मनोग्राहिभिः
manogrāhibhiḥ
|
Dativo |
मनोग्राहिणे
manogrāhiṇe
|
मनोग्राहिभ्याम्
manogrāhibhyām
|
मनोग्राहिभ्यः
manogrāhibhyaḥ
|
Ablativo |
मनोग्राहिणः
manogrāhiṇaḥ
|
मनोग्राहिभ्याम्
manogrāhibhyām
|
मनोग्राहिभ्यः
manogrāhibhyaḥ
|
Genitivo |
मनोग्राहिणः
manogrāhiṇaḥ
|
मनोग्राहिणोः
manogrāhiṇoḥ
|
मनोग्राहिणम्
manogrāhiṇam
|
Locativo |
मनोग्राहिणि
manogrāhiṇi
|
मनोग्राहिणोः
manogrāhiṇoḥ
|
मनोग्राहिषु
manogrāhiṣu
|