Sanskrit tools

Sanskrit declension


Declension of मनोग्राहिणी manogrāhiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative मनोग्राहिणी manogrāhiṇī
मनोग्राहिण्यौ manogrāhiṇyau
मनोग्राहिण्यः manogrāhiṇyaḥ
Vocative मनोग्राहिणि manogrāhiṇi
मनोग्राहिण्यौ manogrāhiṇyau
मनोग्राहिण्यः manogrāhiṇyaḥ
Accusative मनोग्राहिणीम् manogrāhiṇīm
मनोग्राहिण्यौ manogrāhiṇyau
मनोग्राहिणीः manogrāhiṇīḥ
Instrumental मनोग्राहिण्या manogrāhiṇyā
मनोग्राहिणीभ्याम् manogrāhiṇībhyām
मनोग्राहिणीभिः manogrāhiṇībhiḥ
Dative मनोग्राहिण्यै manogrāhiṇyai
मनोग्राहिणीभ्याम् manogrāhiṇībhyām
मनोग्राहिणीभ्यः manogrāhiṇībhyaḥ
Ablative मनोग्राहिण्याः manogrāhiṇyāḥ
मनोग्राहिणीभ्याम् manogrāhiṇībhyām
मनोग्राहिणीभ्यः manogrāhiṇībhyaḥ
Genitive मनोग्राहिण्याः manogrāhiṇyāḥ
मनोग्राहिण्योः manogrāhiṇyoḥ
मनोग्राहिणीनाम् manogrāhiṇīnām
Locative मनोग्राहिण्याम् manogrāhiṇyām
मनोग्राहिण्योः manogrāhiṇyoḥ
मनोग्राहिणीषु manogrāhiṇīṣu