| Singular | Dual | Plural |
Nominative |
मनोग्राहिणी
manogrāhiṇī
|
मनोग्राहिण्यौ
manogrāhiṇyau
|
मनोग्राहिण्यः
manogrāhiṇyaḥ
|
Vocative |
मनोग्राहिणि
manogrāhiṇi
|
मनोग्राहिण्यौ
manogrāhiṇyau
|
मनोग्राहिण्यः
manogrāhiṇyaḥ
|
Accusative |
मनोग्राहिणीम्
manogrāhiṇīm
|
मनोग्राहिण्यौ
manogrāhiṇyau
|
मनोग्राहिणीः
manogrāhiṇīḥ
|
Instrumental |
मनोग्राहिण्या
manogrāhiṇyā
|
मनोग्राहिणीभ्याम्
manogrāhiṇībhyām
|
मनोग्राहिणीभिः
manogrāhiṇībhiḥ
|
Dative |
मनोग्राहिण्यै
manogrāhiṇyai
|
मनोग्राहिणीभ्याम्
manogrāhiṇībhyām
|
मनोग्राहिणीभ्यः
manogrāhiṇībhyaḥ
|
Ablative |
मनोग्राहिण्याः
manogrāhiṇyāḥ
|
मनोग्राहिणीभ्याम्
manogrāhiṇībhyām
|
मनोग्राहिणीभ्यः
manogrāhiṇībhyaḥ
|
Genitive |
मनोग्राहिण्याः
manogrāhiṇyāḥ
|
मनोग्राहिण्योः
manogrāhiṇyoḥ
|
मनोग्राहिणीनाम्
manogrāhiṇīnām
|
Locative |
मनोग्राहिण्याम्
manogrāhiṇyām
|
मनोग्राहिण्योः
manogrāhiṇyoḥ
|
मनोग्राहिणीषु
manogrāhiṇīṣu
|