Sanskrit tools

Sanskrit declension


Declension of मनोग्राहिन् manogrāhin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative मनोग्राहि manogrāhi
मनोग्राहिणी manogrāhiṇī
मनोग्राहीणि manogrāhīṇi
Vocative मनोग्राहि manogrāhi
मनोग्राहिन् manogrāhin
मनोग्राहिणी manogrāhiṇī
मनोग्राहीणि manogrāhīṇi
Accusative मनोग्राहि manogrāhi
मनोग्राहिणी manogrāhiṇī
मनोग्राहीणि manogrāhīṇi
Instrumental मनोग्राहिणा manogrāhiṇā
मनोग्राहिभ्याम् manogrāhibhyām
मनोग्राहिभिः manogrāhibhiḥ
Dative मनोग्राहिणे manogrāhiṇe
मनोग्राहिभ्याम् manogrāhibhyām
मनोग्राहिभ्यः manogrāhibhyaḥ
Ablative मनोग्राहिणः manogrāhiṇaḥ
मनोग्राहिभ्याम् manogrāhibhyām
मनोग्राहिभ्यः manogrāhibhyaḥ
Genitive मनोग्राहिणः manogrāhiṇaḥ
मनोग्राहिणोः manogrāhiṇoḥ
मनोग्राहिणम् manogrāhiṇam
Locative मनोग्राहिणि manogrāhiṇi
मनोग्राहिणोः manogrāhiṇoḥ
मनोग्राहिषु manogrāhiṣu