Ferramentas de sânscrito

Declinação do sânscrito


Declinação de मनोग्राहिन् manogrāhin, n.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo मनोग्राहि manogrāhi
मनोग्राहिणी manogrāhiṇī
मनोग्राहीणि manogrāhīṇi
Vocativo मनोग्राहि manogrāhi
मनोग्राहिन् manogrāhin
मनोग्राहिणी manogrāhiṇī
मनोग्राहीणि manogrāhīṇi
Acusativo मनोग्राहि manogrāhi
मनोग्राहिणी manogrāhiṇī
मनोग्राहीणि manogrāhīṇi
Instrumental मनोग्राहिणा manogrāhiṇā
मनोग्राहिभ्याम् manogrāhibhyām
मनोग्राहिभिः manogrāhibhiḥ
Dativo मनोग्राहिणे manogrāhiṇe
मनोग्राहिभ्याम् manogrāhibhyām
मनोग्राहिभ्यः manogrāhibhyaḥ
Ablativo मनोग्राहिणः manogrāhiṇaḥ
मनोग्राहिभ्याम् manogrāhibhyām
मनोग्राहिभ्यः manogrāhibhyaḥ
Genitivo मनोग्राहिणः manogrāhiṇaḥ
मनोग्राहिणोः manogrāhiṇoḥ
मनोग्राहिणम् manogrāhiṇam
Locativo मनोग्राहिणि manogrāhiṇi
मनोग्राहिणोः manogrāhiṇoḥ
मनोग्राहिषु manogrāhiṣu