Sanskrit tools

Sanskrit declension


Declension of मनोग्राह्य manogrāhya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोग्राह्यः manogrāhyaḥ
मनोग्राह्यौ manogrāhyau
मनोग्राह्याः manogrāhyāḥ
Vocative मनोग्राह्य manogrāhya
मनोग्राह्यौ manogrāhyau
मनोग्राह्याः manogrāhyāḥ
Accusative मनोग्राह्यम् manogrāhyam
मनोग्राह्यौ manogrāhyau
मनोग्राह्यान् manogrāhyān
Instrumental मनोग्राह्येण manogrāhyeṇa
मनोग्राह्याभ्याम् manogrāhyābhyām
मनोग्राह्यैः manogrāhyaiḥ
Dative मनोग्राह्याय manogrāhyāya
मनोग्राह्याभ्याम् manogrāhyābhyām
मनोग्राह्येभ्यः manogrāhyebhyaḥ
Ablative मनोग्राह्यात् manogrāhyāt
मनोग्राह्याभ्याम् manogrāhyābhyām
मनोग्राह्येभ्यः manogrāhyebhyaḥ
Genitive मनोग्राह्यस्य manogrāhyasya
मनोग्राह्ययोः manogrāhyayoḥ
मनोग्राह्याणाम् manogrāhyāṇām
Locative मनोग्राह्ये manogrāhye
मनोग्राह्ययोः manogrāhyayoḥ
मनोग्राह्येषु manogrāhyeṣu