| Singular | Dual | Plural |
Nominativo |
मनोग्राह्यः
manogrāhyaḥ
|
मनोग्राह्यौ
manogrāhyau
|
मनोग्राह्याः
manogrāhyāḥ
|
Vocativo |
मनोग्राह्य
manogrāhya
|
मनोग्राह्यौ
manogrāhyau
|
मनोग्राह्याः
manogrāhyāḥ
|
Acusativo |
मनोग्राह्यम्
manogrāhyam
|
मनोग्राह्यौ
manogrāhyau
|
मनोग्राह्यान्
manogrāhyān
|
Instrumental |
मनोग्राह्येण
manogrāhyeṇa
|
मनोग्राह्याभ्याम्
manogrāhyābhyām
|
मनोग्राह्यैः
manogrāhyaiḥ
|
Dativo |
मनोग्राह्याय
manogrāhyāya
|
मनोग्राह्याभ्याम्
manogrāhyābhyām
|
मनोग्राह्येभ्यः
manogrāhyebhyaḥ
|
Ablativo |
मनोग्राह्यात्
manogrāhyāt
|
मनोग्राह्याभ्याम्
manogrāhyābhyām
|
मनोग्राह्येभ्यः
manogrāhyebhyaḥ
|
Genitivo |
मनोग्राह्यस्य
manogrāhyasya
|
मनोग्राह्ययोः
manogrāhyayoḥ
|
मनोग्राह्याणाम्
manogrāhyāṇām
|
Locativo |
मनोग्राह्ये
manogrāhye
|
मनोग्राह्ययोः
manogrāhyayoḥ
|
मनोग्राह्येषु
manogrāhyeṣu
|