Ferramentas de sânscrito

Declinação do sânscrito


Declinação de मनोग्राह्य manogrāhya, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मनोग्राह्यः manogrāhyaḥ
मनोग्राह्यौ manogrāhyau
मनोग्राह्याः manogrāhyāḥ
Vocativo मनोग्राह्य manogrāhya
मनोग्राह्यौ manogrāhyau
मनोग्राह्याः manogrāhyāḥ
Acusativo मनोग्राह्यम् manogrāhyam
मनोग्राह्यौ manogrāhyau
मनोग्राह्यान् manogrāhyān
Instrumental मनोग्राह्येण manogrāhyeṇa
मनोग्राह्याभ्याम् manogrāhyābhyām
मनोग्राह्यैः manogrāhyaiḥ
Dativo मनोग्राह्याय manogrāhyāya
मनोग्राह्याभ्याम् manogrāhyābhyām
मनोग्राह्येभ्यः manogrāhyebhyaḥ
Ablativo मनोग्राह्यात् manogrāhyāt
मनोग्राह्याभ्याम् manogrāhyābhyām
मनोग्राह्येभ्यः manogrāhyebhyaḥ
Genitivo मनोग्राह्यस्य manogrāhyasya
मनोग्राह्ययोः manogrāhyayoḥ
मनोग्राह्याणाम् manogrāhyāṇām
Locativo मनोग्राह्ये manogrāhye
मनोग्राह्ययोः manogrāhyayoḥ
मनोग्राह्येषु manogrāhyeṣu