Sanskrit tools

Sanskrit declension


Declension of मनोजविष्ठा manojaviṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोजविष्ठा manojaviṣṭhā
मनोजविष्ठे manojaviṣṭhe
मनोजविष्ठाः manojaviṣṭhāḥ
Vocative मनोजविष्ठे manojaviṣṭhe
मनोजविष्ठे manojaviṣṭhe
मनोजविष्ठाः manojaviṣṭhāḥ
Accusative मनोजविष्ठाम् manojaviṣṭhām
मनोजविष्ठे manojaviṣṭhe
मनोजविष्ठाः manojaviṣṭhāḥ
Instrumental मनोजविष्ठया manojaviṣṭhayā
मनोजविष्ठाभ्याम् manojaviṣṭhābhyām
मनोजविष्ठाभिः manojaviṣṭhābhiḥ
Dative मनोजविष्ठायै manojaviṣṭhāyai
मनोजविष्ठाभ्याम् manojaviṣṭhābhyām
मनोजविष्ठाभ्यः manojaviṣṭhābhyaḥ
Ablative मनोजविष्ठायाः manojaviṣṭhāyāḥ
मनोजविष्ठाभ्याम् manojaviṣṭhābhyām
मनोजविष्ठाभ्यः manojaviṣṭhābhyaḥ
Genitive मनोजविष्ठायाः manojaviṣṭhāyāḥ
मनोजविष्ठयोः manojaviṣṭhayoḥ
मनोजविष्ठानाम् manojaviṣṭhānām
Locative मनोजविष्ठायाम् manojaviṣṭhāyām
मनोजविष्ठयोः manojaviṣṭhayoḥ
मनोजविष्ठासु manojaviṣṭhāsu