Herramientas de sánscrito

Declinación del sánscrito


Declinación de मनोजविष्ठा manojaviṣṭhā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मनोजविष्ठा manojaviṣṭhā
मनोजविष्ठे manojaviṣṭhe
मनोजविष्ठाः manojaviṣṭhāḥ
Vocativo मनोजविष्ठे manojaviṣṭhe
मनोजविष्ठे manojaviṣṭhe
मनोजविष्ठाः manojaviṣṭhāḥ
Acusativo मनोजविष्ठाम् manojaviṣṭhām
मनोजविष्ठे manojaviṣṭhe
मनोजविष्ठाः manojaviṣṭhāḥ
Instrumental मनोजविष्ठया manojaviṣṭhayā
मनोजविष्ठाभ्याम् manojaviṣṭhābhyām
मनोजविष्ठाभिः manojaviṣṭhābhiḥ
Dativo मनोजविष्ठायै manojaviṣṭhāyai
मनोजविष्ठाभ्याम् manojaviṣṭhābhyām
मनोजविष्ठाभ्यः manojaviṣṭhābhyaḥ
Ablativo मनोजविष्ठायाः manojaviṣṭhāyāḥ
मनोजविष्ठाभ्याम् manojaviṣṭhābhyām
मनोजविष्ठाभ्यः manojaviṣṭhābhyaḥ
Genitivo मनोजविष्ठायाः manojaviṣṭhāyāḥ
मनोजविष्ठयोः manojaviṣṭhayoḥ
मनोजविष्ठानाम् manojaviṣṭhānām
Locativo मनोजविष्ठायाम् manojaviṣṭhāyām
मनोजविष्ठयोः manojaviṣṭhayoḥ
मनोजविष्ठासु manojaviṣṭhāsu