Sanskrit tools

Sanskrit declension


Declension of मनोजविष्ठ manojaviṣṭha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोजविष्ठम् manojaviṣṭham
मनोजविष्ठे manojaviṣṭhe
मनोजविष्ठानि manojaviṣṭhāni
Vocative मनोजविष्ठ manojaviṣṭha
मनोजविष्ठे manojaviṣṭhe
मनोजविष्ठानि manojaviṣṭhāni
Accusative मनोजविष्ठम् manojaviṣṭham
मनोजविष्ठे manojaviṣṭhe
मनोजविष्ठानि manojaviṣṭhāni
Instrumental मनोजविष्ठेन manojaviṣṭhena
मनोजविष्ठाभ्याम् manojaviṣṭhābhyām
मनोजविष्ठैः manojaviṣṭhaiḥ
Dative मनोजविष्ठाय manojaviṣṭhāya
मनोजविष्ठाभ्याम् manojaviṣṭhābhyām
मनोजविष्ठेभ्यः manojaviṣṭhebhyaḥ
Ablative मनोजविष्ठात् manojaviṣṭhāt
मनोजविष्ठाभ्याम् manojaviṣṭhābhyām
मनोजविष्ठेभ्यः manojaviṣṭhebhyaḥ
Genitive मनोजविष्ठस्य manojaviṣṭhasya
मनोजविष्ठयोः manojaviṣṭhayoḥ
मनोजविष्ठानाम् manojaviṣṭhānām
Locative मनोजविष्ठे manojaviṣṭhe
मनोजविष्ठयोः manojaviṣṭhayoḥ
मनोजविष्ठेषु manojaviṣṭheṣu