Ferramentas de sânscrito

Declinação do sânscrito


Declinação de मनोजविष्ठ manojaviṣṭha, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मनोजविष्ठम् manojaviṣṭham
मनोजविष्ठे manojaviṣṭhe
मनोजविष्ठानि manojaviṣṭhāni
Vocativo मनोजविष्ठ manojaviṣṭha
मनोजविष्ठे manojaviṣṭhe
मनोजविष्ठानि manojaviṣṭhāni
Acusativo मनोजविष्ठम् manojaviṣṭham
मनोजविष्ठे manojaviṣṭhe
मनोजविष्ठानि manojaviṣṭhāni
Instrumental मनोजविष्ठेन manojaviṣṭhena
मनोजविष्ठाभ्याम् manojaviṣṭhābhyām
मनोजविष्ठैः manojaviṣṭhaiḥ
Dativo मनोजविष्ठाय manojaviṣṭhāya
मनोजविष्ठाभ्याम् manojaviṣṭhābhyām
मनोजविष्ठेभ्यः manojaviṣṭhebhyaḥ
Ablativo मनोजविष्ठात् manojaviṣṭhāt
मनोजविष्ठाभ्याम् manojaviṣṭhābhyām
मनोजविष्ठेभ्यः manojaviṣṭhebhyaḥ
Genitivo मनोजविष्ठस्य manojaviṣṭhasya
मनोजविष्ठयोः manojaviṣṭhayoḥ
मनोजविष्ठानाम् manojaviṣṭhānām
Locativo मनोजविष्ठे manojaviṣṭhe
मनोजविष्ठयोः manojaviṣṭhayoḥ
मनोजविष्ठेषु manojaviṣṭheṣu