Sanskrit tools

Sanskrit declension


Declension of मनोधिनाथ manodhinātha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोधिनाथः manodhināthaḥ
मनोधिनाथौ manodhināthau
मनोधिनाथाः manodhināthāḥ
Vocative मनोधिनाथ manodhinātha
मनोधिनाथौ manodhināthau
मनोधिनाथाः manodhināthāḥ
Accusative मनोधिनाथम् manodhinātham
मनोधिनाथौ manodhināthau
मनोधिनाथान् manodhināthān
Instrumental मनोधिनाथेन manodhināthena
मनोधिनाथाभ्याम् manodhināthābhyām
मनोधिनाथैः manodhināthaiḥ
Dative मनोधिनाथाय manodhināthāya
मनोधिनाथाभ्याम् manodhināthābhyām
मनोधिनाथेभ्यः manodhināthebhyaḥ
Ablative मनोधिनाथात् manodhināthāt
मनोधिनाथाभ्याम् manodhināthābhyām
मनोधिनाथेभ्यः manodhināthebhyaḥ
Genitive मनोधिनाथस्य manodhināthasya
मनोधिनाथयोः manodhināthayoḥ
मनोधिनाथानाम् manodhināthānām
Locative मनोधिनाथे manodhināthe
मनोधिनाथयोः manodhināthayoḥ
मनोधिनाथेषु manodhinātheṣu