| Singular | Dual | Plural |
Nominative |
मनोधिनाथः
manodhināthaḥ
|
मनोधिनाथौ
manodhināthau
|
मनोधिनाथाः
manodhināthāḥ
|
Vocative |
मनोधिनाथ
manodhinātha
|
मनोधिनाथौ
manodhināthau
|
मनोधिनाथाः
manodhināthāḥ
|
Accusative |
मनोधिनाथम्
manodhinātham
|
मनोधिनाथौ
manodhināthau
|
मनोधिनाथान्
manodhināthān
|
Instrumental |
मनोधिनाथेन
manodhināthena
|
मनोधिनाथाभ्याम्
manodhināthābhyām
|
मनोधिनाथैः
manodhināthaiḥ
|
Dative |
मनोधिनाथाय
manodhināthāya
|
मनोधिनाथाभ्याम्
manodhināthābhyām
|
मनोधिनाथेभ्यः
manodhināthebhyaḥ
|
Ablative |
मनोधिनाथात्
manodhināthāt
|
मनोधिनाथाभ्याम्
manodhināthābhyām
|
मनोधिनाथेभ्यः
manodhināthebhyaḥ
|
Genitive |
मनोधिनाथस्य
manodhināthasya
|
मनोधिनाथयोः
manodhināthayoḥ
|
मनोधिनाथानाम्
manodhināthānām
|
Locative |
मनोधिनाथे
manodhināthe
|
मनोधिनाथयोः
manodhināthayoḥ
|
मनोधिनाथेषु
manodhinātheṣu
|