Herramientas de sánscrito

Declinación del sánscrito


Declinación de मनोधिनाथ manodhinātha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मनोधिनाथः manodhināthaḥ
मनोधिनाथौ manodhināthau
मनोधिनाथाः manodhināthāḥ
Vocativo मनोधिनाथ manodhinātha
मनोधिनाथौ manodhināthau
मनोधिनाथाः manodhināthāḥ
Acusativo मनोधिनाथम् manodhinātham
मनोधिनाथौ manodhināthau
मनोधिनाथान् manodhināthān
Instrumental मनोधिनाथेन manodhināthena
मनोधिनाथाभ्याम् manodhināthābhyām
मनोधिनाथैः manodhināthaiḥ
Dativo मनोधिनाथाय manodhināthāya
मनोधिनाथाभ्याम् manodhināthābhyām
मनोधिनाथेभ्यः manodhināthebhyaḥ
Ablativo मनोधिनाथात् manodhināthāt
मनोधिनाथाभ्याम् manodhināthābhyām
मनोधिनाथेभ्यः manodhināthebhyaḥ
Genitivo मनोधिनाथस्य manodhināthasya
मनोधिनाथयोः manodhināthayoḥ
मनोधिनाथानाम् manodhināthānām
Locativo मनोधिनाथे manodhināthe
मनोधिनाथयोः manodhināthayoḥ
मनोधिनाथेषु manodhinātheṣu