Sanskrit tools

Sanskrit declension


Declension of मनोनवस्थान manonavasthāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोनवस्थानम् manonavasthānam
मनोनवस्थाने manonavasthāne
मनोनवस्थानानि manonavasthānāni
Vocative मनोनवस्थान manonavasthāna
मनोनवस्थाने manonavasthāne
मनोनवस्थानानि manonavasthānāni
Accusative मनोनवस्थानम् manonavasthānam
मनोनवस्थाने manonavasthāne
मनोनवस्थानानि manonavasthānāni
Instrumental मनोनवस्थानेन manonavasthānena
मनोनवस्थानाभ्याम् manonavasthānābhyām
मनोनवस्थानैः manonavasthānaiḥ
Dative मनोनवस्थानाय manonavasthānāya
मनोनवस्थानाभ्याम् manonavasthānābhyām
मनोनवस्थानेभ्यः manonavasthānebhyaḥ
Ablative मनोनवस्थानात् manonavasthānāt
मनोनवस्थानाभ्याम् manonavasthānābhyām
मनोनवस्थानेभ्यः manonavasthānebhyaḥ
Genitive मनोनवस्थानस्य manonavasthānasya
मनोनवस्थानयोः manonavasthānayoḥ
मनोनवस्थानानाम् manonavasthānānām
Locative मनोनवस्थाने manonavasthāne
मनोनवस्थानयोः manonavasthānayoḥ
मनोनवस्थानेषु manonavasthāneṣu