| Singular | Dual | Plural |
Nominativo |
मनोनवस्थानम्
manonavasthānam
|
मनोनवस्थाने
manonavasthāne
|
मनोनवस्थानानि
manonavasthānāni
|
Vocativo |
मनोनवस्थान
manonavasthāna
|
मनोनवस्थाने
manonavasthāne
|
मनोनवस्थानानि
manonavasthānāni
|
Acusativo |
मनोनवस्थानम्
manonavasthānam
|
मनोनवस्थाने
manonavasthāne
|
मनोनवस्थानानि
manonavasthānāni
|
Instrumental |
मनोनवस्थानेन
manonavasthānena
|
मनोनवस्थानाभ्याम्
manonavasthānābhyām
|
मनोनवस्थानैः
manonavasthānaiḥ
|
Dativo |
मनोनवस्थानाय
manonavasthānāya
|
मनोनवस्थानाभ्याम्
manonavasthānābhyām
|
मनोनवस्थानेभ्यः
manonavasthānebhyaḥ
|
Ablativo |
मनोनवस्थानात्
manonavasthānāt
|
मनोनवस्थानाभ्याम्
manonavasthānābhyām
|
मनोनवस्थानेभ्यः
manonavasthānebhyaḥ
|
Genitivo |
मनोनवस्थानस्य
manonavasthānasya
|
मनोनवस्थानयोः
manonavasthānayoḥ
|
मनोनवस्थानानाम्
manonavasthānānām
|
Locativo |
मनोनवस्थाने
manonavasthāne
|
मनोनवस्थानयोः
manonavasthānayoḥ
|
मनोनवस्थानेषु
manonavasthāneṣu
|