Singular | Dual | Plural | |
Nominative |
मनोभवा
manobhavā |
मनोभवे
manobhave |
मनोभवाः
manobhavāḥ |
Vocative |
मनोभवे
manobhave |
मनोभवे
manobhave |
मनोभवाः
manobhavāḥ |
Accusative |
मनोभवाम्
manobhavām |
मनोभवे
manobhave |
मनोभवाः
manobhavāḥ |
Instrumental |
मनोभवया
manobhavayā |
मनोभवाभ्याम्
manobhavābhyām |
मनोभवाभिः
manobhavābhiḥ |
Dative |
मनोभवायै
manobhavāyai |
मनोभवाभ्याम्
manobhavābhyām |
मनोभवाभ्यः
manobhavābhyaḥ |
Ablative |
मनोभवायाः
manobhavāyāḥ |
मनोभवाभ्याम्
manobhavābhyām |
मनोभवाभ्यः
manobhavābhyaḥ |
Genitive |
मनोभवायाः
manobhavāyāḥ |
मनोभवयोः
manobhavayoḥ |
मनोभवानाम्
manobhavānām |
Locative |
मनोभवायाम्
manobhavāyām |
मनोभवयोः
manobhavayoḥ |
मनोभवासु
manobhavāsu |