Singular | Dual | Plural | |
Nominativo |
मनोभवा
manobhavā |
मनोभवे
manobhave |
मनोभवाः
manobhavāḥ |
Vocativo |
मनोभवे
manobhave |
मनोभवे
manobhave |
मनोभवाः
manobhavāḥ |
Acusativo |
मनोभवाम्
manobhavām |
मनोभवे
manobhave |
मनोभवाः
manobhavāḥ |
Instrumental |
मनोभवया
manobhavayā |
मनोभवाभ्याम्
manobhavābhyām |
मनोभवाभिः
manobhavābhiḥ |
Dativo |
मनोभवायै
manobhavāyai |
मनोभवाभ्याम्
manobhavābhyām |
मनोभवाभ्यः
manobhavābhyaḥ |
Ablativo |
मनोभवायाः
manobhavāyāḥ |
मनोभवाभ्याम्
manobhavābhyām |
मनोभवाभ्यः
manobhavābhyaḥ |
Genitivo |
मनोभवायाः
manobhavāyāḥ |
मनोभवयोः
manobhavayoḥ |
मनोभवानाम्
manobhavānām |
Locativo |
मनोभवायाम्
manobhavāyām |
मनोभवयोः
manobhavayoḥ |
मनोभवासु
manobhavāsu |