Sanskrit tools

Sanskrit declension


Declension of मनोभवशासन manobhavaśāsana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोभवशासनः manobhavaśāsanaḥ
मनोभवशासनौ manobhavaśāsanau
मनोभवशासनाः manobhavaśāsanāḥ
Vocative मनोभवशासन manobhavaśāsana
मनोभवशासनौ manobhavaśāsanau
मनोभवशासनाः manobhavaśāsanāḥ
Accusative मनोभवशासनम् manobhavaśāsanam
मनोभवशासनौ manobhavaśāsanau
मनोभवशासनान् manobhavaśāsanān
Instrumental मनोभवशासनेन manobhavaśāsanena
मनोभवशासनाभ्याम् manobhavaśāsanābhyām
मनोभवशासनैः manobhavaśāsanaiḥ
Dative मनोभवशासनाय manobhavaśāsanāya
मनोभवशासनाभ्याम् manobhavaśāsanābhyām
मनोभवशासनेभ्यः manobhavaśāsanebhyaḥ
Ablative मनोभवशासनात् manobhavaśāsanāt
मनोभवशासनाभ्याम् manobhavaśāsanābhyām
मनोभवशासनेभ्यः manobhavaśāsanebhyaḥ
Genitive मनोभवशासनस्य manobhavaśāsanasya
मनोभवशासनयोः manobhavaśāsanayoḥ
मनोभवशासनानाम् manobhavaśāsanānām
Locative मनोभवशासने manobhavaśāsane
मनोभवशासनयोः manobhavaśāsanayoḥ
मनोभवशासनेषु manobhavaśāsaneṣu