| Singular | Dual | Plural |
Nominativo |
मनोभवशासनः
manobhavaśāsanaḥ
|
मनोभवशासनौ
manobhavaśāsanau
|
मनोभवशासनाः
manobhavaśāsanāḥ
|
Vocativo |
मनोभवशासन
manobhavaśāsana
|
मनोभवशासनौ
manobhavaśāsanau
|
मनोभवशासनाः
manobhavaśāsanāḥ
|
Acusativo |
मनोभवशासनम्
manobhavaśāsanam
|
मनोभवशासनौ
manobhavaśāsanau
|
मनोभवशासनान्
manobhavaśāsanān
|
Instrumental |
मनोभवशासनेन
manobhavaśāsanena
|
मनोभवशासनाभ्याम्
manobhavaśāsanābhyām
|
मनोभवशासनैः
manobhavaśāsanaiḥ
|
Dativo |
मनोभवशासनाय
manobhavaśāsanāya
|
मनोभवशासनाभ्याम्
manobhavaśāsanābhyām
|
मनोभवशासनेभ्यः
manobhavaśāsanebhyaḥ
|
Ablativo |
मनोभवशासनात्
manobhavaśāsanāt
|
मनोभवशासनाभ्याम्
manobhavaśāsanābhyām
|
मनोभवशासनेभ्यः
manobhavaśāsanebhyaḥ
|
Genitivo |
मनोभवशासनस्य
manobhavaśāsanasya
|
मनोभवशासनयोः
manobhavaśāsanayoḥ
|
मनोभवशासनानाम्
manobhavaśāsanānām
|
Locativo |
मनोभवशासने
manobhavaśāsane
|
मनोभवशासनयोः
manobhavaśāsanayoḥ
|
मनोभवशासनेषु
manobhavaśāsaneṣu
|