Sanskrit tools

Sanskrit declension


Declension of मनोभिप्रायग manobhiprāyaga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोभिप्रायगम् manobhiprāyagam
मनोभिप्रायगे manobhiprāyage
मनोभिप्रायगाणि manobhiprāyagāṇi
Vocative मनोभिप्रायग manobhiprāyaga
मनोभिप्रायगे manobhiprāyage
मनोभिप्रायगाणि manobhiprāyagāṇi
Accusative मनोभिप्रायगम् manobhiprāyagam
मनोभिप्रायगे manobhiprāyage
मनोभिप्रायगाणि manobhiprāyagāṇi
Instrumental मनोभिप्रायगेण manobhiprāyageṇa
मनोभिप्रायगाभ्याम् manobhiprāyagābhyām
मनोभिप्रायगैः manobhiprāyagaiḥ
Dative मनोभिप्रायगाय manobhiprāyagāya
मनोभिप्रायगाभ्याम् manobhiprāyagābhyām
मनोभिप्रायगेभ्यः manobhiprāyagebhyaḥ
Ablative मनोभिप्रायगात् manobhiprāyagāt
मनोभिप्रायगाभ्याम् manobhiprāyagābhyām
मनोभिप्रायगेभ्यः manobhiprāyagebhyaḥ
Genitive मनोभिप्रायगस्य manobhiprāyagasya
मनोभिप्रायगयोः manobhiprāyagayoḥ
मनोभिप्रायगाणाम् manobhiprāyagāṇām
Locative मनोभिप्रायगे manobhiprāyage
मनोभिप्रायगयोः manobhiprāyagayoḥ
मनोभिप्रायगेषु manobhiprāyageṣu