Ferramentas de sânscrito

Declinação do sânscrito


Declinação de मनोभिप्रायग manobhiprāyaga, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मनोभिप्रायगम् manobhiprāyagam
मनोभिप्रायगे manobhiprāyage
मनोभिप्रायगाणि manobhiprāyagāṇi
Vocativo मनोभिप्रायग manobhiprāyaga
मनोभिप्रायगे manobhiprāyage
मनोभिप्रायगाणि manobhiprāyagāṇi
Acusativo मनोभिप्रायगम् manobhiprāyagam
मनोभिप्रायगे manobhiprāyage
मनोभिप्रायगाणि manobhiprāyagāṇi
Instrumental मनोभिप्रायगेण manobhiprāyageṇa
मनोभिप्रायगाभ्याम् manobhiprāyagābhyām
मनोभिप्रायगैः manobhiprāyagaiḥ
Dativo मनोभिप्रायगाय manobhiprāyagāya
मनोभिप्रायगाभ्याम् manobhiprāyagābhyām
मनोभिप्रायगेभ्यः manobhiprāyagebhyaḥ
Ablativo मनोभिप्रायगात् manobhiprāyagāt
मनोभिप्रायगाभ्याम् manobhiprāyagābhyām
मनोभिप्रायगेभ्यः manobhiprāyagebhyaḥ
Genitivo मनोभिप्रायगस्य manobhiprāyagasya
मनोभिप्रायगयोः manobhiprāyagayoḥ
मनोभिप्रायगाणाम् manobhiprāyagāṇām
Locativo मनोभिप्रायगे manobhiprāyage
मनोभिप्रायगयोः manobhiprāyagayoḥ
मनोभिप्रायगेषु manobhiprāyageṣu