| Singular | Dual | Plural |
Nominative |
मनोभिरामा
manobhirāmā
|
मनोभिरामे
manobhirāme
|
मनोभिरामाः
manobhirāmāḥ
|
Vocative |
मनोभिरामे
manobhirāme
|
मनोभिरामे
manobhirāme
|
मनोभिरामाः
manobhirāmāḥ
|
Accusative |
मनोभिरामाम्
manobhirāmām
|
मनोभिरामे
manobhirāme
|
मनोभिरामाः
manobhirāmāḥ
|
Instrumental |
मनोभिरामया
manobhirāmayā
|
मनोभिरामाभ्याम्
manobhirāmābhyām
|
मनोभिरामाभिः
manobhirāmābhiḥ
|
Dative |
मनोभिरामायै
manobhirāmāyai
|
मनोभिरामाभ्याम्
manobhirāmābhyām
|
मनोभिरामाभ्यः
manobhirāmābhyaḥ
|
Ablative |
मनोभिरामायाः
manobhirāmāyāḥ
|
मनोभिरामाभ्याम्
manobhirāmābhyām
|
मनोभिरामाभ्यः
manobhirāmābhyaḥ
|
Genitive |
मनोभिरामायाः
manobhirāmāyāḥ
|
मनोभिरामयोः
manobhirāmayoḥ
|
मनोभिरामाणाम्
manobhirāmāṇām
|
Locative |
मनोभिरामायाम्
manobhirāmāyām
|
मनोभिरामयोः
manobhirāmayoḥ
|
मनोभिरामासु
manobhirāmāsu
|