Sanskrit tools

Sanskrit declension


Declension of मनोभिरामा manobhirāmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोभिरामा manobhirāmā
मनोभिरामे manobhirāme
मनोभिरामाः manobhirāmāḥ
Vocative मनोभिरामे manobhirāme
मनोभिरामे manobhirāme
मनोभिरामाः manobhirāmāḥ
Accusative मनोभिरामाम् manobhirāmām
मनोभिरामे manobhirāme
मनोभिरामाः manobhirāmāḥ
Instrumental मनोभिरामया manobhirāmayā
मनोभिरामाभ्याम् manobhirāmābhyām
मनोभिरामाभिः manobhirāmābhiḥ
Dative मनोभिरामायै manobhirāmāyai
मनोभिरामाभ्याम् manobhirāmābhyām
मनोभिरामाभ्यः manobhirāmābhyaḥ
Ablative मनोभिरामायाः manobhirāmāyāḥ
मनोभिरामाभ्याम् manobhirāmābhyām
मनोभिरामाभ्यः manobhirāmābhyaḥ
Genitive मनोभिरामायाः manobhirāmāyāḥ
मनोभिरामयोः manobhirāmayoḥ
मनोभिरामाणाम् manobhirāmāṇām
Locative मनोभिरामायाम् manobhirāmāyām
मनोभिरामयोः manobhirāmayoḥ
मनोभिरामासु manobhirāmāsu