| Singular | Dual | Plural |
Nominativo |
मनोभिरामा
manobhirāmā
|
मनोभिरामे
manobhirāme
|
मनोभिरामाः
manobhirāmāḥ
|
Vocativo |
मनोभिरामे
manobhirāme
|
मनोभिरामे
manobhirāme
|
मनोभिरामाः
manobhirāmāḥ
|
Acusativo |
मनोभिरामाम्
manobhirāmām
|
मनोभिरामे
manobhirāme
|
मनोभिरामाः
manobhirāmāḥ
|
Instrumental |
मनोभिरामया
manobhirāmayā
|
मनोभिरामाभ्याम्
manobhirāmābhyām
|
मनोभिरामाभिः
manobhirāmābhiḥ
|
Dativo |
मनोभिरामायै
manobhirāmāyai
|
मनोभिरामाभ्याम्
manobhirāmābhyām
|
मनोभिरामाभ्यः
manobhirāmābhyaḥ
|
Ablativo |
मनोभिरामायाः
manobhirāmāyāḥ
|
मनोभिरामाभ्याम्
manobhirāmābhyām
|
मनोभिरामाभ्यः
manobhirāmābhyaḥ
|
Genitivo |
मनोभिरामायाः
manobhirāmāyāḥ
|
मनोभिरामयोः
manobhirāmayoḥ
|
मनोभिरामाणाम्
manobhirāmāṇām
|
Locativo |
मनोभिरामायाम्
manobhirāmāyām
|
मनोभिरामयोः
manobhirāmayoḥ
|
मनोभिरामासु
manobhirāmāsu
|